Declension table of ?hṛdayaśriṣā

Deva

FeminineSingularDualPlural
Nominativehṛdayaśriṣā hṛdayaśriṣe hṛdayaśriṣāḥ
Vocativehṛdayaśriṣe hṛdayaśriṣe hṛdayaśriṣāḥ
Accusativehṛdayaśriṣām hṛdayaśriṣe hṛdayaśriṣāḥ
Instrumentalhṛdayaśriṣayā hṛdayaśriṣābhyām hṛdayaśriṣābhiḥ
Dativehṛdayaśriṣāyai hṛdayaśriṣābhyām hṛdayaśriṣābhyaḥ
Ablativehṛdayaśriṣāyāḥ hṛdayaśriṣābhyām hṛdayaśriṣābhyaḥ
Genitivehṛdayaśriṣāyāḥ hṛdayaśriṣayoḥ hṛdayaśriṣāṇām
Locativehṛdayaśriṣāyām hṛdayaśriṣayoḥ hṛdayaśriṣāsu

Adverb -hṛdayaśriṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria