Declension table of ?hṛdayaśoka

Deva

MasculineSingularDualPlural
Nominativehṛdayaśokaḥ hṛdayaśokau hṛdayaśokāḥ
Vocativehṛdayaśoka hṛdayaśokau hṛdayaśokāḥ
Accusativehṛdayaśokam hṛdayaśokau hṛdayaśokān
Instrumentalhṛdayaśokena hṛdayaśokābhyām hṛdayaśokaiḥ hṛdayaśokebhiḥ
Dativehṛdayaśokāya hṛdayaśokābhyām hṛdayaśokebhyaḥ
Ablativehṛdayaśokāt hṛdayaśokābhyām hṛdayaśokebhyaḥ
Genitivehṛdayaśokasya hṛdayaśokayoḥ hṛdayaśokānām
Locativehṛdayaśoke hṛdayaśokayoḥ hṛdayaśokeṣu

Compound hṛdayaśoka -

Adverb -hṛdayaśokam -hṛdayaśokāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria