Declension table of ?hṛdayavyathā

Deva

FeminineSingularDualPlural
Nominativehṛdayavyathā hṛdayavyathe hṛdayavyathāḥ
Vocativehṛdayavyathe hṛdayavyathe hṛdayavyathāḥ
Accusativehṛdayavyathām hṛdayavyathe hṛdayavyathāḥ
Instrumentalhṛdayavyathayā hṛdayavyathābhyām hṛdayavyathābhiḥ
Dativehṛdayavyathāyai hṛdayavyathābhyām hṛdayavyathābhyaḥ
Ablativehṛdayavyathāyāḥ hṛdayavyathābhyām hṛdayavyathābhyaḥ
Genitivehṛdayavyathāyāḥ hṛdayavyathayoḥ hṛdayavyathānām
Locativehṛdayavyathāyām hṛdayavyathayoḥ hṛdayavyathāsu

Adverb -hṛdayavyatham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria