Declension table of ?hṛdayavyādhi

Deva

MasculineSingularDualPlural
Nominativehṛdayavyādhiḥ hṛdayavyādhī hṛdayavyādhayaḥ
Vocativehṛdayavyādhe hṛdayavyādhī hṛdayavyādhayaḥ
Accusativehṛdayavyādhim hṛdayavyādhī hṛdayavyādhīn
Instrumentalhṛdayavyādhinā hṛdayavyādhibhyām hṛdayavyādhibhiḥ
Dativehṛdayavyādhaye hṛdayavyādhibhyām hṛdayavyādhibhyaḥ
Ablativehṛdayavyādheḥ hṛdayavyādhibhyām hṛdayavyādhibhyaḥ
Genitivehṛdayavyādheḥ hṛdayavyādhyoḥ hṛdayavyādhīnām
Locativehṛdayavyādhau hṛdayavyādhyoḥ hṛdayavyādhiṣu

Compound hṛdayavyādhi -

Adverb -hṛdayavyādhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria