Declension table of ?hṛdayavirodha

Deva

MasculineSingularDualPlural
Nominativehṛdayavirodhaḥ hṛdayavirodhau hṛdayavirodhāḥ
Vocativehṛdayavirodha hṛdayavirodhau hṛdayavirodhāḥ
Accusativehṛdayavirodham hṛdayavirodhau hṛdayavirodhān
Instrumentalhṛdayavirodhena hṛdayavirodhābhyām hṛdayavirodhaiḥ hṛdayavirodhebhiḥ
Dativehṛdayavirodhāya hṛdayavirodhābhyām hṛdayavirodhebhyaḥ
Ablativehṛdayavirodhāt hṛdayavirodhābhyām hṛdayavirodhebhyaḥ
Genitivehṛdayavirodhasya hṛdayavirodhayoḥ hṛdayavirodhānām
Locativehṛdayavirodhe hṛdayavirodhayoḥ hṛdayavirodheṣu

Compound hṛdayavirodha -

Adverb -hṛdayavirodham -hṛdayavirodhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria