Declension table of ?hṛdayavedhinī

Deva

FeminineSingularDualPlural
Nominativehṛdayavedhinī hṛdayavedhinyau hṛdayavedhinyaḥ
Vocativehṛdayavedhini hṛdayavedhinyau hṛdayavedhinyaḥ
Accusativehṛdayavedhinīm hṛdayavedhinyau hṛdayavedhinīḥ
Instrumentalhṛdayavedhinyā hṛdayavedhinībhyām hṛdayavedhinībhiḥ
Dativehṛdayavedhinyai hṛdayavedhinībhyām hṛdayavedhinībhyaḥ
Ablativehṛdayavedhinyāḥ hṛdayavedhinībhyām hṛdayavedhinībhyaḥ
Genitivehṛdayavedhinyāḥ hṛdayavedhinyoḥ hṛdayavedhinīnām
Locativehṛdayavedhinyām hṛdayavedhinyoḥ hṛdayavedhinīṣu

Compound hṛdayavedhini - hṛdayavedhinī -

Adverb -hṛdayavedhini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria