Declension table of ?hṛdayavedhin

Deva

NeuterSingularDualPlural
Nominativehṛdayavedhi hṛdayavedhinī hṛdayavedhīni
Vocativehṛdayavedhin hṛdayavedhi hṛdayavedhinī hṛdayavedhīni
Accusativehṛdayavedhi hṛdayavedhinī hṛdayavedhīni
Instrumentalhṛdayavedhinā hṛdayavedhibhyām hṛdayavedhibhiḥ
Dativehṛdayavedhine hṛdayavedhibhyām hṛdayavedhibhyaḥ
Ablativehṛdayavedhinaḥ hṛdayavedhibhyām hṛdayavedhibhyaḥ
Genitivehṛdayavedhinaḥ hṛdayavedhinoḥ hṛdayavedhinām
Locativehṛdayavedhini hṛdayavedhinoḥ hṛdayavedhiṣu

Compound hṛdayavedhi -

Adverb -hṛdayavedhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria