Declension table of ?hṛdayavedhin

Deva

MasculineSingularDualPlural
Nominativehṛdayavedhī hṛdayavedhinau hṛdayavedhinaḥ
Vocativehṛdayavedhin hṛdayavedhinau hṛdayavedhinaḥ
Accusativehṛdayavedhinam hṛdayavedhinau hṛdayavedhinaḥ
Instrumentalhṛdayavedhinā hṛdayavedhibhyām hṛdayavedhibhiḥ
Dativehṛdayavedhine hṛdayavedhibhyām hṛdayavedhibhyaḥ
Ablativehṛdayavedhinaḥ hṛdayavedhibhyām hṛdayavedhibhyaḥ
Genitivehṛdayavedhinaḥ hṛdayavedhinoḥ hṛdayavedhinām
Locativehṛdayavedhini hṛdayavedhinoḥ hṛdayavedhiṣu

Compound hṛdayavedhi -

Adverb -hṛdayavedhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria