Declension table of ?hṛdayavat

Deva

MasculineSingularDualPlural
Nominativehṛdayavān hṛdayavantau hṛdayavantaḥ
Vocativehṛdayavan hṛdayavantau hṛdayavantaḥ
Accusativehṛdayavantam hṛdayavantau hṛdayavataḥ
Instrumentalhṛdayavatā hṛdayavadbhyām hṛdayavadbhiḥ
Dativehṛdayavate hṛdayavadbhyām hṛdayavadbhyaḥ
Ablativehṛdayavataḥ hṛdayavadbhyām hṛdayavadbhyaḥ
Genitivehṛdayavataḥ hṛdayavatoḥ hṛdayavatām
Locativehṛdayavati hṛdayavatoḥ hṛdayavatsu

Compound hṛdayavat -

Adverb -hṛdayavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria