Declension table of ?hṛdayavṛtti

Deva

FeminineSingularDualPlural
Nominativehṛdayavṛttiḥ hṛdayavṛttī hṛdayavṛttayaḥ
Vocativehṛdayavṛtte hṛdayavṛttī hṛdayavṛttayaḥ
Accusativehṛdayavṛttim hṛdayavṛttī hṛdayavṛttīḥ
Instrumentalhṛdayavṛttyā hṛdayavṛttibhyām hṛdayavṛttibhiḥ
Dativehṛdayavṛttyai hṛdayavṛttaye hṛdayavṛttibhyām hṛdayavṛttibhyaḥ
Ablativehṛdayavṛttyāḥ hṛdayavṛtteḥ hṛdayavṛttibhyām hṛdayavṛttibhyaḥ
Genitivehṛdayavṛttyāḥ hṛdayavṛtteḥ hṛdayavṛttyoḥ hṛdayavṛttīnām
Locativehṛdayavṛttyām hṛdayavṛttau hṛdayavṛttyoḥ hṛdayavṛttiṣu

Compound hṛdayavṛtti -

Adverb -hṛdayavṛtti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria