Declension table of ?hṛdayasthalī

Deva

FeminineSingularDualPlural
Nominativehṛdayasthalī hṛdayasthalyau hṛdayasthalyaḥ
Vocativehṛdayasthali hṛdayasthalyau hṛdayasthalyaḥ
Accusativehṛdayasthalīm hṛdayasthalyau hṛdayasthalīḥ
Instrumentalhṛdayasthalyā hṛdayasthalībhyām hṛdayasthalībhiḥ
Dativehṛdayasthalyai hṛdayasthalībhyām hṛdayasthalībhyaḥ
Ablativehṛdayasthalyāḥ hṛdayasthalībhyām hṛdayasthalībhyaḥ
Genitivehṛdayasthalyāḥ hṛdayasthalyoḥ hṛdayasthalīnām
Locativehṛdayasthalyām hṛdayasthalyoḥ hṛdayasthalīṣu

Compound hṛdayasthali - hṛdayasthalī -

Adverb -hṛdayasthali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria