Declension table of ?hṛdayasthāyinī

Deva

FeminineSingularDualPlural
Nominativehṛdayasthāyinī hṛdayasthāyinyau hṛdayasthāyinyaḥ
Vocativehṛdayasthāyini hṛdayasthāyinyau hṛdayasthāyinyaḥ
Accusativehṛdayasthāyinīm hṛdayasthāyinyau hṛdayasthāyinīḥ
Instrumentalhṛdayasthāyinyā hṛdayasthāyinībhyām hṛdayasthāyinībhiḥ
Dativehṛdayasthāyinyai hṛdayasthāyinībhyām hṛdayasthāyinībhyaḥ
Ablativehṛdayasthāyinyāḥ hṛdayasthāyinībhyām hṛdayasthāyinībhyaḥ
Genitivehṛdayasthāyinyāḥ hṛdayasthāyinyoḥ hṛdayasthāyinīnām
Locativehṛdayasthāyinyām hṛdayasthāyinyoḥ hṛdayasthāyinīṣu

Compound hṛdayasthāyini - hṛdayasthāyinī -

Adverb -hṛdayasthāyini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria