Declension table of ?hṛdayasthāyin

Deva

MasculineSingularDualPlural
Nominativehṛdayasthāyī hṛdayasthāyinau hṛdayasthāyinaḥ
Vocativehṛdayasthāyin hṛdayasthāyinau hṛdayasthāyinaḥ
Accusativehṛdayasthāyinam hṛdayasthāyinau hṛdayasthāyinaḥ
Instrumentalhṛdayasthāyinā hṛdayasthāyibhyām hṛdayasthāyibhiḥ
Dativehṛdayasthāyine hṛdayasthāyibhyām hṛdayasthāyibhyaḥ
Ablativehṛdayasthāyinaḥ hṛdayasthāyibhyām hṛdayasthāyibhyaḥ
Genitivehṛdayasthāyinaḥ hṛdayasthāyinoḥ hṛdayasthāyinām
Locativehṛdayasthāyini hṛdayasthāyinoḥ hṛdayasthāyiṣu

Compound hṛdayasthāyi -

Adverb -hṛdayasthāyi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria