Declension table of ?hṛdayasthāna

Deva

NeuterSingularDualPlural
Nominativehṛdayasthānam hṛdayasthāne hṛdayasthānāni
Vocativehṛdayasthāna hṛdayasthāne hṛdayasthānāni
Accusativehṛdayasthānam hṛdayasthāne hṛdayasthānāni
Instrumentalhṛdayasthānena hṛdayasthānābhyām hṛdayasthānaiḥ
Dativehṛdayasthānāya hṛdayasthānābhyām hṛdayasthānebhyaḥ
Ablativehṛdayasthānāt hṛdayasthānābhyām hṛdayasthānebhyaḥ
Genitivehṛdayasthānasya hṛdayasthānayoḥ hṛdayasthānānām
Locativehṛdayasthāne hṛdayasthānayoḥ hṛdayasthāneṣu

Compound hṛdayasthāna -

Adverb -hṛdayasthānam -hṛdayasthānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria