Declension table of ?hṛdayastha

Deva

NeuterSingularDualPlural
Nominativehṛdayastham hṛdayasthe hṛdayasthāni
Vocativehṛdayastha hṛdayasthe hṛdayasthāni
Accusativehṛdayastham hṛdayasthe hṛdayasthāni
Instrumentalhṛdayasthena hṛdayasthābhyām hṛdayasthaiḥ
Dativehṛdayasthāya hṛdayasthābhyām hṛdayasthebhyaḥ
Ablativehṛdayasthāt hṛdayasthābhyām hṛdayasthebhyaḥ
Genitivehṛdayasthasya hṛdayasthayoḥ hṛdayasthānām
Locativehṛdayasthe hṛdayasthayoḥ hṛdayastheṣu

Compound hṛdayastha -

Adverb -hṛdayastham -hṛdayasthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria