Declension table of ?hṛdayastha

Deva

MasculineSingularDualPlural
Nominativehṛdayasthaḥ hṛdayasthau hṛdayasthāḥ
Vocativehṛdayastha hṛdayasthau hṛdayasthāḥ
Accusativehṛdayastham hṛdayasthau hṛdayasthān
Instrumentalhṛdayasthena hṛdayasthābhyām hṛdayasthaiḥ hṛdayasthebhiḥ
Dativehṛdayasthāya hṛdayasthābhyām hṛdayasthebhyaḥ
Ablativehṛdayasthāt hṛdayasthābhyām hṛdayasthebhyaḥ
Genitivehṛdayasthasya hṛdayasthayoḥ hṛdayasthānām
Locativehṛdayasthe hṛdayasthayoḥ hṛdayastheṣu

Compound hṛdayastha -

Adverb -hṛdayastham -hṛdayasthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria