Declension table of ?hṛdayasammita

Deva

MasculineSingularDualPlural
Nominativehṛdayasammitaḥ hṛdayasammitau hṛdayasammitāḥ
Vocativehṛdayasammita hṛdayasammitau hṛdayasammitāḥ
Accusativehṛdayasammitam hṛdayasammitau hṛdayasammitān
Instrumentalhṛdayasammitena hṛdayasammitābhyām hṛdayasammitaiḥ hṛdayasammitebhiḥ
Dativehṛdayasammitāya hṛdayasammitābhyām hṛdayasammitebhyaḥ
Ablativehṛdayasammitāt hṛdayasammitābhyām hṛdayasammitebhyaḥ
Genitivehṛdayasammitasya hṛdayasammitayoḥ hṛdayasammitānām
Locativehṛdayasammite hṛdayasammitayoḥ hṛdayasammiteṣu

Compound hṛdayasammita -

Adverb -hṛdayasammitam -hṛdayasammitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria