Declension table of ?hṛdayasaṅghaṭṭa

Deva

MasculineSingularDualPlural
Nominativehṛdayasaṅghaṭṭaḥ hṛdayasaṅghaṭṭau hṛdayasaṅghaṭṭāḥ
Vocativehṛdayasaṅghaṭṭa hṛdayasaṅghaṭṭau hṛdayasaṅghaṭṭāḥ
Accusativehṛdayasaṅghaṭṭam hṛdayasaṅghaṭṭau hṛdayasaṅghaṭṭān
Instrumentalhṛdayasaṅghaṭṭena hṛdayasaṅghaṭṭābhyām hṛdayasaṅghaṭṭaiḥ hṛdayasaṅghaṭṭebhiḥ
Dativehṛdayasaṅghaṭṭāya hṛdayasaṅghaṭṭābhyām hṛdayasaṅghaṭṭebhyaḥ
Ablativehṛdayasaṅghaṭṭāt hṛdayasaṅghaṭṭābhyām hṛdayasaṅghaṭṭebhyaḥ
Genitivehṛdayasaṅghaṭṭasya hṛdayasaṅghaṭṭayoḥ hṛdayasaṅghaṭṭānām
Locativehṛdayasaṅghaṭṭe hṛdayasaṅghaṭṭayoḥ hṛdayasaṅghaṭṭeṣu

Compound hṛdayasaṅghaṭṭa -

Adverb -hṛdayasaṅghaṭṭam -hṛdayasaṅghaṭṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria