Declension table of ?hṛdayarajju

Deva

FeminineSingularDualPlural
Nominativehṛdayarajjuḥ hṛdayarajjū hṛdayarajjavaḥ
Vocativehṛdayarajjo hṛdayarajjū hṛdayarajjavaḥ
Accusativehṛdayarajjum hṛdayarajjū hṛdayarajjūḥ
Instrumentalhṛdayarajjvā hṛdayarajjubhyām hṛdayarajjubhiḥ
Dativehṛdayarajjvai hṛdayarajjave hṛdayarajjubhyām hṛdayarajjubhyaḥ
Ablativehṛdayarajjvāḥ hṛdayarajjoḥ hṛdayarajjubhyām hṛdayarajjubhyaḥ
Genitivehṛdayarajjvāḥ hṛdayarajjoḥ hṛdayarajjvoḥ hṛdayarajjūnām
Locativehṛdayarajjvām hṛdayarajjau hṛdayarajjvoḥ hṛdayarajjuṣu

Compound hṛdayarajju -

Adverb -hṛdayarajju

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria