Declension table of ?hṛdayapuṇḍarīka

Deva

NeuterSingularDualPlural
Nominativehṛdayapuṇḍarīkam hṛdayapuṇḍarīke hṛdayapuṇḍarīkāṇi
Vocativehṛdayapuṇḍarīka hṛdayapuṇḍarīke hṛdayapuṇḍarīkāṇi
Accusativehṛdayapuṇḍarīkam hṛdayapuṇḍarīke hṛdayapuṇḍarīkāṇi
Instrumentalhṛdayapuṇḍarīkeṇa hṛdayapuṇḍarīkābhyām hṛdayapuṇḍarīkaiḥ
Dativehṛdayapuṇḍarīkāya hṛdayapuṇḍarīkābhyām hṛdayapuṇḍarīkebhyaḥ
Ablativehṛdayapuṇḍarīkāt hṛdayapuṇḍarīkābhyām hṛdayapuṇḍarīkebhyaḥ
Genitivehṛdayapuṇḍarīkasya hṛdayapuṇḍarīkayoḥ hṛdayapuṇḍarīkāṇām
Locativehṛdayapuṇḍarīke hṛdayapuṇḍarīkayoḥ hṛdayapuṇḍarīkeṣu

Compound hṛdayapuṇḍarīka -

Adverb -hṛdayapuṇḍarīkam -hṛdayapuṇḍarīkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria