Declension table of ?hṛdayaprastara

Deva

NeuterSingularDualPlural
Nominativehṛdayaprastaram hṛdayaprastare hṛdayaprastarāṇi
Vocativehṛdayaprastara hṛdayaprastare hṛdayaprastarāṇi
Accusativehṛdayaprastaram hṛdayaprastare hṛdayaprastarāṇi
Instrumentalhṛdayaprastareṇa hṛdayaprastarābhyām hṛdayaprastaraiḥ
Dativehṛdayaprastarāya hṛdayaprastarābhyām hṛdayaprastarebhyaḥ
Ablativehṛdayaprastarāt hṛdayaprastarābhyām hṛdayaprastarebhyaḥ
Genitivehṛdayaprastarasya hṛdayaprastarayoḥ hṛdayaprastarāṇām
Locativehṛdayaprastare hṛdayaprastarayoḥ hṛdayaprastareṣu

Compound hṛdayaprastara -

Adverb -hṛdayaprastaram -hṛdayaprastarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria