Declension table of ?hṛdayaprakāśa

Deva

MasculineSingularDualPlural
Nominativehṛdayaprakāśaḥ hṛdayaprakāśau hṛdayaprakāśāḥ
Vocativehṛdayaprakāśa hṛdayaprakāśau hṛdayaprakāśāḥ
Accusativehṛdayaprakāśam hṛdayaprakāśau hṛdayaprakāśān
Instrumentalhṛdayaprakāśena hṛdayaprakāśābhyām hṛdayaprakāśaiḥ hṛdayaprakāśebhiḥ
Dativehṛdayaprakāśāya hṛdayaprakāśābhyām hṛdayaprakāśebhyaḥ
Ablativehṛdayaprakāśāt hṛdayaprakāśābhyām hṛdayaprakāśebhyaḥ
Genitivehṛdayaprakāśasya hṛdayaprakāśayoḥ hṛdayaprakāśānām
Locativehṛdayaprakāśe hṛdayaprakāśayoḥ hṛdayaprakāśeṣu

Compound hṛdayaprakāśa -

Adverb -hṛdayaprakāśam -hṛdayaprakāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria