Declension table of ?hṛdayaprabodha

Deva

MasculineSingularDualPlural
Nominativehṛdayaprabodhaḥ hṛdayaprabodhau hṛdayaprabodhāḥ
Vocativehṛdayaprabodha hṛdayaprabodhau hṛdayaprabodhāḥ
Accusativehṛdayaprabodham hṛdayaprabodhau hṛdayaprabodhān
Instrumentalhṛdayaprabodhena hṛdayaprabodhābhyām hṛdayaprabodhaiḥ hṛdayaprabodhebhiḥ
Dativehṛdayaprabodhāya hṛdayaprabodhābhyām hṛdayaprabodhebhyaḥ
Ablativehṛdayaprabodhāt hṛdayaprabodhābhyām hṛdayaprabodhebhyaḥ
Genitivehṛdayaprabodhasya hṛdayaprabodhayoḥ hṛdayaprabodhānām
Locativehṛdayaprabodhe hṛdayaprabodhayoḥ hṛdayaprabodheṣu

Compound hṛdayaprabodha -

Adverb -hṛdayaprabodham -hṛdayaprabodhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria