Declension table of ?hṛdayanātha

Deva

MasculineSingularDualPlural
Nominativehṛdayanāthaḥ hṛdayanāthau hṛdayanāthāḥ
Vocativehṛdayanātha hṛdayanāthau hṛdayanāthāḥ
Accusativehṛdayanātham hṛdayanāthau hṛdayanāthān
Instrumentalhṛdayanāthena hṛdayanāthābhyām hṛdayanāthaiḥ hṛdayanāthebhiḥ
Dativehṛdayanāthāya hṛdayanāthābhyām hṛdayanāthebhyaḥ
Ablativehṛdayanāthāt hṛdayanāthābhyām hṛdayanāthebhyaḥ
Genitivehṛdayanāthasya hṛdayanāthayoḥ hṛdayanāthānām
Locativehṛdayanāthe hṛdayanāthayoḥ hṛdayanātheṣu

Compound hṛdayanātha -

Adverb -hṛdayanātham -hṛdayanāthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria