Declension table of ?hṛdayanārāyaṇadeva

Deva

MasculineSingularDualPlural
Nominativehṛdayanārāyaṇadevaḥ hṛdayanārāyaṇadevau hṛdayanārāyaṇadevāḥ
Vocativehṛdayanārāyaṇadeva hṛdayanārāyaṇadevau hṛdayanārāyaṇadevāḥ
Accusativehṛdayanārāyaṇadevam hṛdayanārāyaṇadevau hṛdayanārāyaṇadevān
Instrumentalhṛdayanārāyaṇadevena hṛdayanārāyaṇadevābhyām hṛdayanārāyaṇadevaiḥ hṛdayanārāyaṇadevebhiḥ
Dativehṛdayanārāyaṇadevāya hṛdayanārāyaṇadevābhyām hṛdayanārāyaṇadevebhyaḥ
Ablativehṛdayanārāyaṇadevāt hṛdayanārāyaṇadevābhyām hṛdayanārāyaṇadevebhyaḥ
Genitivehṛdayanārāyaṇadevasya hṛdayanārāyaṇadevayoḥ hṛdayanārāyaṇadevānām
Locativehṛdayanārāyaṇadeve hṛdayanārāyaṇadevayoḥ hṛdayanārāyaṇadeveṣu

Compound hṛdayanārāyaṇadeva -

Adverb -hṛdayanārāyaṇadevam -hṛdayanārāyaṇadevāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria