Declension table of ?hṛdayalehya

Deva

NeuterSingularDualPlural
Nominativehṛdayalehyam hṛdayalehye hṛdayalehyāni
Vocativehṛdayalehya hṛdayalehye hṛdayalehyāni
Accusativehṛdayalehyam hṛdayalehye hṛdayalehyāni
Instrumentalhṛdayalehyena hṛdayalehyābhyām hṛdayalehyaiḥ
Dativehṛdayalehyāya hṛdayalehyābhyām hṛdayalehyebhyaḥ
Ablativehṛdayalehyāt hṛdayalehyābhyām hṛdayalehyebhyaḥ
Genitivehṛdayalehyasya hṛdayalehyayoḥ hṛdayalehyānām
Locativehṛdayalehye hṛdayalehyayoḥ hṛdayalehyeṣu

Compound hṛdayalehya -

Adverb -hṛdayalehyam -hṛdayalehyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria