Declension table of ?hṛdayakṣobha

Deva

MasculineSingularDualPlural
Nominativehṛdayakṣobhaḥ hṛdayakṣobhau hṛdayakṣobhāḥ
Vocativehṛdayakṣobha hṛdayakṣobhau hṛdayakṣobhāḥ
Accusativehṛdayakṣobham hṛdayakṣobhau hṛdayakṣobhān
Instrumentalhṛdayakṣobheṇa hṛdayakṣobhābhyām hṛdayakṣobhaiḥ hṛdayakṣobhebhiḥ
Dativehṛdayakṣobhāya hṛdayakṣobhābhyām hṛdayakṣobhebhyaḥ
Ablativehṛdayakṣobhāt hṛdayakṣobhābhyām hṛdayakṣobhebhyaḥ
Genitivehṛdayakṣobhasya hṛdayakṣobhayoḥ hṛdayakṣobhāṇām
Locativehṛdayakṣobhe hṛdayakṣobhayoḥ hṛdayakṣobheṣu

Compound hṛdayakṣobha -

Adverb -hṛdayakṣobham -hṛdayakṣobhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria