Declension table of ?hṛdayahāriṇī

Deva

FeminineSingularDualPlural
Nominativehṛdayahāriṇī hṛdayahāriṇyau hṛdayahāriṇyaḥ
Vocativehṛdayahāriṇi hṛdayahāriṇyau hṛdayahāriṇyaḥ
Accusativehṛdayahāriṇīm hṛdayahāriṇyau hṛdayahāriṇīḥ
Instrumentalhṛdayahāriṇyā hṛdayahāriṇībhyām hṛdayahāriṇībhiḥ
Dativehṛdayahāriṇyai hṛdayahāriṇībhyām hṛdayahāriṇībhyaḥ
Ablativehṛdayahāriṇyāḥ hṛdayahāriṇībhyām hṛdayahāriṇībhyaḥ
Genitivehṛdayahāriṇyāḥ hṛdayahāriṇyoḥ hṛdayahāriṇīnām
Locativehṛdayahāriṇyām hṛdayahāriṇyoḥ hṛdayahāriṇīṣu

Compound hṛdayahāriṇi - hṛdayahāriṇī -

Adverb -hṛdayahāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria