Declension table of ?hṛdayagranthi

Deva

MasculineSingularDualPlural
Nominativehṛdayagranthiḥ hṛdayagranthī hṛdayagranthayaḥ
Vocativehṛdayagranthe hṛdayagranthī hṛdayagranthayaḥ
Accusativehṛdayagranthim hṛdayagranthī hṛdayagranthīn
Instrumentalhṛdayagranthinā hṛdayagranthibhyām hṛdayagranthibhiḥ
Dativehṛdayagranthaye hṛdayagranthibhyām hṛdayagranthibhyaḥ
Ablativehṛdayagrantheḥ hṛdayagranthibhyām hṛdayagranthibhyaḥ
Genitivehṛdayagrantheḥ hṛdayagranthyoḥ hṛdayagranthīnām
Locativehṛdayagranthau hṛdayagranthyoḥ hṛdayagranthiṣu

Compound hṛdayagranthi -

Adverb -hṛdayagranthi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria