Declension table of ?hṛdayagrāhinī

Deva

FeminineSingularDualPlural
Nominativehṛdayagrāhinī hṛdayagrāhinyau hṛdayagrāhinyaḥ
Vocativehṛdayagrāhini hṛdayagrāhinyau hṛdayagrāhinyaḥ
Accusativehṛdayagrāhinīm hṛdayagrāhinyau hṛdayagrāhinīḥ
Instrumentalhṛdayagrāhinyā hṛdayagrāhinībhyām hṛdayagrāhinībhiḥ
Dativehṛdayagrāhinyai hṛdayagrāhinībhyām hṛdayagrāhinībhyaḥ
Ablativehṛdayagrāhinyāḥ hṛdayagrāhinībhyām hṛdayagrāhinībhyaḥ
Genitivehṛdayagrāhinyāḥ hṛdayagrāhinyoḥ hṛdayagrāhinīnām
Locativehṛdayagrāhinyām hṛdayagrāhinyoḥ hṛdayagrāhinīṣu

Compound hṛdayagrāhini - hṛdayagrāhinī -

Adverb -hṛdayagrāhini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria