Declension table of ?hṛdayagrāhin

Deva

MasculineSingularDualPlural
Nominativehṛdayagrāhī hṛdayagrāhiṇau hṛdayagrāhiṇaḥ
Vocativehṛdayagrāhin hṛdayagrāhiṇau hṛdayagrāhiṇaḥ
Accusativehṛdayagrāhiṇam hṛdayagrāhiṇau hṛdayagrāhiṇaḥ
Instrumentalhṛdayagrāhiṇā hṛdayagrāhibhyām hṛdayagrāhibhiḥ
Dativehṛdayagrāhiṇe hṛdayagrāhibhyām hṛdayagrāhibhyaḥ
Ablativehṛdayagrāhiṇaḥ hṛdayagrāhibhyām hṛdayagrāhibhyaḥ
Genitivehṛdayagrāhiṇaḥ hṛdayagrāhiṇoḥ hṛdayagrāhiṇām
Locativehṛdayagrāhiṇi hṛdayagrāhiṇoḥ hṛdayagrāhiṣu

Compound hṛdayagrāhi -

Adverb -hṛdayagrāhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria