Declension table of ?hṛdayagrāhaka

Deva

NeuterSingularDualPlural
Nominativehṛdayagrāhakam hṛdayagrāhake hṛdayagrāhakāṇi
Vocativehṛdayagrāhaka hṛdayagrāhake hṛdayagrāhakāṇi
Accusativehṛdayagrāhakam hṛdayagrāhake hṛdayagrāhakāṇi
Instrumentalhṛdayagrāhakeṇa hṛdayagrāhakābhyām hṛdayagrāhakaiḥ
Dativehṛdayagrāhakāya hṛdayagrāhakābhyām hṛdayagrāhakebhyaḥ
Ablativehṛdayagrāhakāt hṛdayagrāhakābhyām hṛdayagrāhakebhyaḥ
Genitivehṛdayagrāhakasya hṛdayagrāhakayoḥ hṛdayagrāhakāṇām
Locativehṛdayagrāhake hṛdayagrāhakayoḥ hṛdayagrāhakeṣu

Compound hṛdayagrāhaka -

Adverb -hṛdayagrāhakam -hṛdayagrāhakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria