Declension table of ?hṛdayagata

Deva

NeuterSingularDualPlural
Nominativehṛdayagatam hṛdayagate hṛdayagatāni
Vocativehṛdayagata hṛdayagate hṛdayagatāni
Accusativehṛdayagatam hṛdayagate hṛdayagatāni
Instrumentalhṛdayagatena hṛdayagatābhyām hṛdayagataiḥ
Dativehṛdayagatāya hṛdayagatābhyām hṛdayagatebhyaḥ
Ablativehṛdayagatāt hṛdayagatābhyām hṛdayagatebhyaḥ
Genitivehṛdayagatasya hṛdayagatayoḥ hṛdayagatānām
Locativehṛdayagate hṛdayagatayoḥ hṛdayagateṣu

Compound hṛdayagata -

Adverb -hṛdayagatam -hṛdayagatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria