Declension table of ?hṛdayagata

Deva

MasculineSingularDualPlural
Nominativehṛdayagataḥ hṛdayagatau hṛdayagatāḥ
Vocativehṛdayagata hṛdayagatau hṛdayagatāḥ
Accusativehṛdayagatam hṛdayagatau hṛdayagatān
Instrumentalhṛdayagatena hṛdayagatābhyām hṛdayagataiḥ hṛdayagatebhiḥ
Dativehṛdayagatāya hṛdayagatābhyām hṛdayagatebhyaḥ
Ablativehṛdayagatāt hṛdayagatābhyām hṛdayagatebhyaḥ
Genitivehṛdayagatasya hṛdayagatayoḥ hṛdayagatānām
Locativehṛdayagate hṛdayagatayoḥ hṛdayagateṣu

Compound hṛdayagata -

Adverb -hṛdayagatam -hṛdayagatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria