Declension table of hṛdayadarpaṇa

Deva

MasculineSingularDualPlural
Nominativehṛdayadarpaṇaḥ hṛdayadarpaṇau hṛdayadarpaṇāḥ
Vocativehṛdayadarpaṇa hṛdayadarpaṇau hṛdayadarpaṇāḥ
Accusativehṛdayadarpaṇam hṛdayadarpaṇau hṛdayadarpaṇān
Instrumentalhṛdayadarpaṇena hṛdayadarpaṇābhyām hṛdayadarpaṇaiḥ hṛdayadarpaṇebhiḥ
Dativehṛdayadarpaṇāya hṛdayadarpaṇābhyām hṛdayadarpaṇebhyaḥ
Ablativehṛdayadarpaṇāt hṛdayadarpaṇābhyām hṛdayadarpaṇebhyaḥ
Genitivehṛdayadarpaṇasya hṛdayadarpaṇayoḥ hṛdayadarpaṇānām
Locativehṛdayadarpaṇe hṛdayadarpaṇayoḥ hṛdayadarpaṇeṣu

Compound hṛdayadarpaṇa -

Adverb -hṛdayadarpaṇam -hṛdayadarpaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria