Declension table of hṛdayacaura

Deva

MasculineSingularDualPlural
Nominativehṛdayacauraḥ hṛdayacaurau hṛdayacaurāḥ
Vocativehṛdayacaura hṛdayacaurau hṛdayacaurāḥ
Accusativehṛdayacauram hṛdayacaurau hṛdayacaurān
Instrumentalhṛdayacaureṇa hṛdayacaurābhyām hṛdayacauraiḥ hṛdayacaurebhiḥ
Dativehṛdayacaurāya hṛdayacaurābhyām hṛdayacaurebhyaḥ
Ablativehṛdayacaurāt hṛdayacaurābhyām hṛdayacaurebhyaḥ
Genitivehṛdayacaurasya hṛdayacaurayoḥ hṛdayacaurāṇām
Locativehṛdayacaure hṛdayacaurayoḥ hṛdayacaureṣu

Compound hṛdayacaura -

Adverb -hṛdayacauram -hṛdayacaurāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria