Declension table of ?hṛdayacandra

Deva

MasculineSingularDualPlural
Nominativehṛdayacandraḥ hṛdayacandrau hṛdayacandrāḥ
Vocativehṛdayacandra hṛdayacandrau hṛdayacandrāḥ
Accusativehṛdayacandram hṛdayacandrau hṛdayacandrān
Instrumentalhṛdayacandreṇa hṛdayacandrābhyām hṛdayacandraiḥ hṛdayacandrebhiḥ
Dativehṛdayacandrāya hṛdayacandrābhyām hṛdayacandrebhyaḥ
Ablativehṛdayacandrāt hṛdayacandrābhyām hṛdayacandrebhyaḥ
Genitivehṛdayacandrasya hṛdayacandrayoḥ hṛdayacandrāṇām
Locativehṛdayacandre hṛdayacandrayoḥ hṛdayacandreṣu

Compound hṛdayacandra -

Adverb -hṛdayacandram -hṛdayacandrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria