Declension table of ?hṛdayabodhikā

Deva

FeminineSingularDualPlural
Nominativehṛdayabodhikā hṛdayabodhike hṛdayabodhikāḥ
Vocativehṛdayabodhike hṛdayabodhike hṛdayabodhikāḥ
Accusativehṛdayabodhikām hṛdayabodhike hṛdayabodhikāḥ
Instrumentalhṛdayabodhikayā hṛdayabodhikābhyām hṛdayabodhikābhiḥ
Dativehṛdayabodhikāyai hṛdayabodhikābhyām hṛdayabodhikābhyaḥ
Ablativehṛdayabodhikāyāḥ hṛdayabodhikābhyām hṛdayabodhikābhyaḥ
Genitivehṛdayabodhikāyāḥ hṛdayabodhikayoḥ hṛdayabodhikānām
Locativehṛdayabodhikāyām hṛdayabodhikayoḥ hṛdayabodhikāsu

Adverb -hṛdayabodhikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria