Declension table of ?hṛdayabandhanā

Deva

FeminineSingularDualPlural
Nominativehṛdayabandhanā hṛdayabandhane hṛdayabandhanāḥ
Vocativehṛdayabandhane hṛdayabandhane hṛdayabandhanāḥ
Accusativehṛdayabandhanām hṛdayabandhane hṛdayabandhanāḥ
Instrumentalhṛdayabandhanayā hṛdayabandhanābhyām hṛdayabandhanābhiḥ
Dativehṛdayabandhanāyai hṛdayabandhanābhyām hṛdayabandhanābhyaḥ
Ablativehṛdayabandhanāyāḥ hṛdayabandhanābhyām hṛdayabandhanābhyaḥ
Genitivehṛdayabandhanāyāḥ hṛdayabandhanayoḥ hṛdayabandhanānām
Locativehṛdayabandhanāyām hṛdayabandhanayoḥ hṛdayabandhanāsu

Adverb -hṛdayabandhanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria