Declension table of ?hṛdayabandhana

Deva

NeuterSingularDualPlural
Nominativehṛdayabandhanam hṛdayabandhane hṛdayabandhanāni
Vocativehṛdayabandhana hṛdayabandhane hṛdayabandhanāni
Accusativehṛdayabandhanam hṛdayabandhane hṛdayabandhanāni
Instrumentalhṛdayabandhanena hṛdayabandhanābhyām hṛdayabandhanaiḥ
Dativehṛdayabandhanāya hṛdayabandhanābhyām hṛdayabandhanebhyaḥ
Ablativehṛdayabandhanāt hṛdayabandhanābhyām hṛdayabandhanebhyaḥ
Genitivehṛdayabandhanasya hṛdayabandhanayoḥ hṛdayabandhanānām
Locativehṛdayabandhane hṛdayabandhanayoḥ hṛdayabandhaneṣu

Compound hṛdayabandhana -

Adverb -hṛdayabandhanam -hṛdayabandhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria