Declension table of ?hṛdayāvidhā

Deva

FeminineSingularDualPlural
Nominativehṛdayāvidhā hṛdayāvidhe hṛdayāvidhāḥ
Vocativehṛdayāvidhe hṛdayāvidhe hṛdayāvidhāḥ
Accusativehṛdayāvidhām hṛdayāvidhe hṛdayāvidhāḥ
Instrumentalhṛdayāvidhayā hṛdayāvidhābhyām hṛdayāvidhābhiḥ
Dativehṛdayāvidhāyai hṛdayāvidhābhyām hṛdayāvidhābhyaḥ
Ablativehṛdayāvidhāyāḥ hṛdayāvidhābhyām hṛdayāvidhābhyaḥ
Genitivehṛdayāvidhāyāḥ hṛdayāvidhayoḥ hṛdayāvidhānām
Locativehṛdayāvidhāyām hṛdayāvidhayoḥ hṛdayāvidhāsu

Adverb -hṛdayāvidham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria