Declension table of ?hṛdayāvidh

Deva

NeuterSingularDualPlural
Nominativehṛdayāvit hṛdayāvidhī hṛdayāvindhi
Vocativehṛdayāvit hṛdayāvidhī hṛdayāvindhi
Accusativehṛdayāvit hṛdayāvidhī hṛdayāvindhi
Instrumentalhṛdayāvidhā hṛdayāvidbhyām hṛdayāvidbhiḥ
Dativehṛdayāvidhe hṛdayāvidbhyām hṛdayāvidbhyaḥ
Ablativehṛdayāvidhaḥ hṛdayāvidbhyām hṛdayāvidbhyaḥ
Genitivehṛdayāvidhaḥ hṛdayāvidhoḥ hṛdayāvidhām
Locativehṛdayāvidhi hṛdayāvidhoḥ hṛdayāvitsu

Compound hṛdayāvit -

Adverb -hṛdayāvit

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria