Declension table of ?hṛdayāvidh

Deva

MasculineSingularDualPlural
Nominativehṛdayāvit hṛdayāvidhau hṛdayāvidhaḥ
Vocativehṛdayāvit hṛdayāvidhau hṛdayāvidhaḥ
Accusativehṛdayāvidham hṛdayāvidhau hṛdayāvidhaḥ
Instrumentalhṛdayāvidhā hṛdayāvidbhyām hṛdayāvidbhiḥ
Dativehṛdayāvidhe hṛdayāvidbhyām hṛdayāvidbhyaḥ
Ablativehṛdayāvidhaḥ hṛdayāvidbhyām hṛdayāvidbhyaḥ
Genitivehṛdayāvidhaḥ hṛdayāvidhoḥ hṛdayāvidhām
Locativehṛdayāvidhi hṛdayāvidhoḥ hṛdayāvitsu

Compound hṛdayāvit -

Adverb -hṛdayāvit

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria