Declension table of ?hṛdayārṇava

Deva

MasculineSingularDualPlural
Nominativehṛdayārṇavaḥ hṛdayārṇavau hṛdayārṇavāḥ
Vocativehṛdayārṇava hṛdayārṇavau hṛdayārṇavāḥ
Accusativehṛdayārṇavam hṛdayārṇavau hṛdayārṇavān
Instrumentalhṛdayārṇavena hṛdayārṇavābhyām hṛdayārṇavaiḥ hṛdayārṇavebhiḥ
Dativehṛdayārṇavāya hṛdayārṇavābhyām hṛdayārṇavebhyaḥ
Ablativehṛdayārṇavāt hṛdayārṇavābhyām hṛdayārṇavebhyaḥ
Genitivehṛdayārṇavasya hṛdayārṇavayoḥ hṛdayārṇavānām
Locativehṛdayārṇave hṛdayārṇavayoḥ hṛdayārṇaveṣu

Compound hṛdayārṇava -

Adverb -hṛdayārṇavam -hṛdayārṇavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria