Declension table of ?hṛdayānuga

Deva

NeuterSingularDualPlural
Nominativehṛdayānugam hṛdayānuge hṛdayānugāni
Vocativehṛdayānuga hṛdayānuge hṛdayānugāni
Accusativehṛdayānugam hṛdayānuge hṛdayānugāni
Instrumentalhṛdayānugena hṛdayānugābhyām hṛdayānugaiḥ
Dativehṛdayānugāya hṛdayānugābhyām hṛdayānugebhyaḥ
Ablativehṛdayānugāt hṛdayānugābhyām hṛdayānugebhyaḥ
Genitivehṛdayānugasya hṛdayānugayoḥ hṛdayānugānām
Locativehṛdayānuge hṛdayānugayoḥ hṛdayānugeṣu

Compound hṛdayānuga -

Adverb -hṛdayānugam -hṛdayānugāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria