Declension table of ?hṛdayānuga

Deva

MasculineSingularDualPlural
Nominativehṛdayānugaḥ hṛdayānugau hṛdayānugāḥ
Vocativehṛdayānuga hṛdayānugau hṛdayānugāḥ
Accusativehṛdayānugam hṛdayānugau hṛdayānugān
Instrumentalhṛdayānugena hṛdayānugābhyām hṛdayānugaiḥ hṛdayānugebhiḥ
Dativehṛdayānugāya hṛdayānugābhyām hṛdayānugebhyaḥ
Ablativehṛdayānugāt hṛdayānugābhyām hṛdayānugebhyaḥ
Genitivehṛdayānugasya hṛdayānugayoḥ hṛdayānugānām
Locativehṛdayānuge hṛdayānugayoḥ hṛdayānugeṣu

Compound hṛdayānuga -

Adverb -hṛdayānugam -hṛdayānugāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria