Declension table of ?hṛdayāmaya

Deva

MasculineSingularDualPlural
Nominativehṛdayāmayaḥ hṛdayāmayau hṛdayāmayāḥ
Vocativehṛdayāmaya hṛdayāmayau hṛdayāmayāḥ
Accusativehṛdayāmayam hṛdayāmayau hṛdayāmayān
Instrumentalhṛdayāmayena hṛdayāmayābhyām hṛdayāmayaiḥ hṛdayāmayebhiḥ
Dativehṛdayāmayāya hṛdayāmayābhyām hṛdayāmayebhyaḥ
Ablativehṛdayāmayāt hṛdayāmayābhyām hṛdayāmayebhyaḥ
Genitivehṛdayāmayasya hṛdayāmayayoḥ hṛdayāmayānām
Locativehṛdayāmaye hṛdayāmayayoḥ hṛdayāmayeṣu

Compound hṛdayāmaya -

Adverb -hṛdayāmayam -hṛdayāmayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria