Declension table of ?hṛdambhoja

Deva

NeuterSingularDualPlural
Nominativehṛdambhojam hṛdambhoje hṛdambhojāni
Vocativehṛdambhoja hṛdambhoje hṛdambhojāni
Accusativehṛdambhojam hṛdambhoje hṛdambhojāni
Instrumentalhṛdambhojena hṛdambhojābhyām hṛdambhojaiḥ
Dativehṛdambhojāya hṛdambhojābhyām hṛdambhojebhyaḥ
Ablativehṛdambhojāt hṛdambhojābhyām hṛdambhojebhyaḥ
Genitivehṛdambhojasya hṛdambhojayoḥ hṛdambhojānām
Locativehṛdambhoje hṛdambhojayoḥ hṛdambhojeṣu

Compound hṛdambhoja -

Adverb -hṛdambhojam -hṛdambhojāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria