Declension table of ?hṛcchayāviṣṭacetanā

Deva

FeminineSingularDualPlural
Nominativehṛcchayāviṣṭacetanā hṛcchayāviṣṭacetane hṛcchayāviṣṭacetanāḥ
Vocativehṛcchayāviṣṭacetane hṛcchayāviṣṭacetane hṛcchayāviṣṭacetanāḥ
Accusativehṛcchayāviṣṭacetanām hṛcchayāviṣṭacetane hṛcchayāviṣṭacetanāḥ
Instrumentalhṛcchayāviṣṭacetanayā hṛcchayāviṣṭacetanābhyām hṛcchayāviṣṭacetanābhiḥ
Dativehṛcchayāviṣṭacetanāyai hṛcchayāviṣṭacetanābhyām hṛcchayāviṣṭacetanābhyaḥ
Ablativehṛcchayāviṣṭacetanāyāḥ hṛcchayāviṣṭacetanābhyām hṛcchayāviṣṭacetanābhyaḥ
Genitivehṛcchayāviṣṭacetanāyāḥ hṛcchayāviṣṭacetanayoḥ hṛcchayāviṣṭacetanānām
Locativehṛcchayāviṣṭacetanāyām hṛcchayāviṣṭacetanayoḥ hṛcchayāviṣṭacetanāsu

Adverb -hṛcchayāviṣṭacetanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria