Declension table of hṛcchayāviṣṭacetana

Deva

NeuterSingularDualPlural
Nominativehṛcchayāviṣṭacetanam hṛcchayāviṣṭacetane hṛcchayāviṣṭacetanāni
Vocativehṛcchayāviṣṭacetana hṛcchayāviṣṭacetane hṛcchayāviṣṭacetanāni
Accusativehṛcchayāviṣṭacetanam hṛcchayāviṣṭacetane hṛcchayāviṣṭacetanāni
Instrumentalhṛcchayāviṣṭacetanena hṛcchayāviṣṭacetanābhyām hṛcchayāviṣṭacetanaiḥ
Dativehṛcchayāviṣṭacetanāya hṛcchayāviṣṭacetanābhyām hṛcchayāviṣṭacetanebhyaḥ
Ablativehṛcchayāviṣṭacetanāt hṛcchayāviṣṭacetanābhyām hṛcchayāviṣṭacetanebhyaḥ
Genitivehṛcchayāviṣṭacetanasya hṛcchayāviṣṭacetanayoḥ hṛcchayāviṣṭacetanānām
Locativehṛcchayāviṣṭacetane hṛcchayāviṣṭacetanayoḥ hṛcchayāviṣṭacetaneṣu

Compound hṛcchayāviṣṭacetana -

Adverb -hṛcchayāviṣṭacetanam -hṛcchayāviṣṭacetanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria